संस्कृतनाटकेषु सामाजिकता
Seema Singh & Dr. Darshana Devi
Page No. : 81-85
ABSTRACT
संस्कृत-साहित्ये नाट्यत्वानाम् दर्षनम् प्राचीनकालादेव भवति। विष्व प्राचीनतमे ग्रन्थे ऋग्वेदे नाट्यत्वं आख्यानसूक्तरूपे दृग्गोचरभवति। कतिपयव्याकरणगन्थैः, महाकाव्येः, नाट्यषास्त्रीयग्रन्थेः च नाट्यतत्वानाम्। बहनि सकेतानि प्राप्यन्ते।
अस्मिनेव नाटके षूरवीरकर्णस्य तिरस्कारं प्रदर्ष्य वर्तमानकाले समाजे वर्तमानवर्णव्यवस्थामपि नाटककारेण प्रस्तुता कृता। ‘आष्वासनम् नाटकं नेतृनाम ष्षासकानाम् च भ्रष्टाचारस्य प्रभावं समक्षज्ञमानयति। अस्त् संक्षेपे इदं कथितु ष्षक्यिते यत् सामाजिकतार्थ प्राचीनेषु ग्रन्थेषु येषां मूल्याकन् लक्ष्य निर्धारितं कृतमासी तानि एव मूल्यानि आधुनिक संस्कृतनाटकेष्वपि मान्यनि सन्ति। आधुनिककाले सेवादयात्यागषिष्आचारादिगुणानां पटाक्षेपं, षिक्षाक्षेत्रे व्याप्ताव्यवस्थां, वर्णव्यवस्थायाः समस्यां च प्रकाषितं कृत। एवं आधुनिक संस्कृतनाटकेषु सामाजिकतायाः प्रतिबिन्बनं सुष्ठुरूपेण कृतं।
FULL TEXT