योगेन अष्टसिद्धयः
Pushpa Rani
Page No. : 39-44
ABSTRACT
भारतीयदर्शनचिन्तनपरम्परायां सिद्धि शब्दस्य प्रयोगो बहुधा सम्प्राप्यते। अयं शब्दः न्यायशास्त्रे निश्चयार्थे प्रयुक्तः। स च साध्यवत्ता निश्चयः। यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधिसाधनाष्टांगसाधननिपुणयोगिनः उक्ताः सिद्धयः सम्भवन्ति तथैव परंब्रह्मपरमात्म-परमेश्वर-पुरुषोत्तमस्य श्रीमतः करुणावरुणालयस्य भगवतः समुपासनयाऽपि एता सिद्धयः
आनुसंगिका भवन्तीति परमात्मोपासकस्य भगवत्प्रपन्नस्य एतास्तु सिद्धयः अकिंचित्करा एव सन्ति भगवदनुरागातिरिक्तस्य यस्य कस्यचिदपि फलस्य अकिंचित्करत्वात्।
FULL TEXT