Archives

  • Home
  • Archive Details
image
image

योगेन अष्टसिद्धयः

Pushpa Rani
Page No. : 30-36

ABSTRACT

भारतीयदर्शनचिन्तनपरम्परायां सिद्धि शब्दस्य प्रयोगो बहुधा सम्प्राप्यते। अयं शब्दः न्यायशास्त्रे निश्चयार्थे प्रयुक्तः। स च साध्यवत्ता निश्चयः। यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधिसाधनाष्टांगसाधननिपुणयोगिनः उक्ताः सिद्धयः सम्भवन्ति तथैव परंब्रह्मपरमात्म.परमेश्वर.पुरुषोत्तमस्य श्रीमतः करुणावरुणालयस्य भगवतः समुपासनयाऽपि एता सिद्धयः
आनुसंगिका भवन्तीति परमात्मोपासकस्य भगवत्प्रपन्नस्य एतास्तु सिद्धयः अकिंचित्करा एव सन्तिए भगवदनुरागातिरिक्तस्य यस्य कस्यचिदपि फलस्य अकिंचित्करत्वात्।


FULL TEXT

Multidisciplinary Coverage

  • Agriculture
  • Applied Science
  • Biotechnology
  • Commerce & Management
  • Engineering
  • Human Social Science
  • Language & Literature
  • Mathematics & Statistics
  • Medical Research
  • Sanskrit & Vedic Sciences
image