Archives

  • Home
  • Archive Details
image
image

संस्कृत वाड़ग्मये मनुस्मृते रूपादेयता मानव मूल्यानां महत्वञच

Dr. Somnath Das
Page No. : 10-14

ABSTRACT

सर्वज्ञानमयों   वेदः,   सर्व   वेदमयो  मनुः।

यः कष्चित् कस्यचिर्द्धो मनुना परिकीतिर्तिः।।

व्याकरण सम्बन्धि दोषादिरहिता, व्यवस्थित क्रिया कारक विभाग संयुता या सा भाषा ‘‘संस्कृतभाषा’’ इति कथ्यते। इयं हिभाषा सर्वदोषषून्या वर्तते। अतः देववाणी गीर्वाणवाणी, अमरभाषा, देवभाषा, सुरभारत चेत्यादिपदैः व्यवहियते। भाषागतमुदारत्वं, मार्दव्तं, मनोज्ञत्वं चास्या वैषिष्ट्यं, अत एव इयं दिव्या, मधुरा, मुख्या च भाषासु मन्यते। यथोक्तमयि -‘‘भाषासु मुख्या मधुरा दिव्या गीर्वाण भारती’’


FULL TEXT

Multidisciplinary Coverage

  • Agriculture
  • Applied Science
  • Biotechnology
  • Commerce & Management
  • Engineering
  • Human Social Science
  • Language & Literature
  • Mathematics & Statistics
  • Medical Research
  • Sanskrit & Vedic Sciences
image