सर्वज्ञानमयों वेदः, सर्व वेदमयो मनुः।
यः कष्चित् कस्यचिर्द्धो मनुना परिकीतिर्तिः।।
व्याकरण सम्बन्धि दोषादिरहिता, व्यवस्थित क्रिया कारक विभाग संयुता या सा भाषा ‘‘संस्कृतभाषा’’ इति कथ्यते। इयं हिभाषा सर्वदोषषून्या वर्तते। अतः देववाणी गीर्वाणवाणी, अमरभाषा, देवभाषा, सुरभारत चेत्यादिपदैः व्यवहियते। भाषागतमुदारत्वं, मार्दव्तं, मनोज्ञत्वं चास्या वैषिष्ट्यं, अत एव इयं दिव्या, मधुरा, मुख्या च भाषासु मन्यते। यथोक्तमयि -‘‘भाषासु मुख्या मधुरा दिव्या गीर्वाण भारती’’
Copyright © 2025 IJRTS Publications. All Rights Reserved | Developed By iNet Business Hub