Archives

  • Home
  • Archive Details
image
image

वैदिक योगेन अष्टसिद्धयः

Tilak Biswas
Page No. : 37-42

ABSTRACT

भारतीयदर्शनचिन्तनपरम्परायां सिद्धि शब्दस्य प्रयोगो बहुधा सम्प्राप्यते। अयं शब्दः न्यायशास्त्रे निश्चयार्थे प्रयुक्तः। स च साध्यवत्ता निश्चयः। पक्षतावच्छेदकविशिष्टे साध्यतावच्छेदकविशिष्टसाध्यवैशिष्ट्यावगाहि इत्यर्थः। व्याप्तस्य पक्षधर्मता प्रतीतिः सिद्धिरुच्यते। यथा असिद्धो हेत्वाभासः इत्यादौ सिद्धिशब्दस्यार्थः। सांख्यदर्शने आध्यात्मिकादिदुःखत्रयविघातास्त्रयो मुख्यसिद्धयः इत्याहुः। ऊहादिभेदैः सिद्धिरष्टधा भवति।


FULL TEXT

Multidisciplinary Coverage

  • Agriculture
  • Applied Science
  • Biotechnology
  • Commerce & Management
  • Engineering
  • Human Social Science
  • Language & Literature
  • Mathematics & Statistics
  • Medical Research
  • Sanskrit & Vedic Sciences
image